अथ ध्यानम्
अथ ध्यानम् ब्रह्मात्मचिन्ता ध्यानं स्यात् धारणा मनसो धृतिः। अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः॥ तत्र प्रत्…
May 31, 2024अथ ध्यानम् ब्रह्मात्मचिन्ता ध्यानं स्यात् धारणा मनसो धृतिः। अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः॥ तत्र प्रत्…
श्रीमदाद्य-शंकराचार्य-विरचित-नर्मदाष्टकम् सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं द्विषत्सुपापजातजातकारिवारिसंयुतम्। कृ…
#Marriage_Anniversary ❤️ मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं तेऽस्तु। मम वाचमेकमना जुषस्व प्रजापतिष्ट्वा नियुनक्…
।। बुद्ध पूर्णिमा ।। भगवान् बुद्ध ने संपूर्ण सृष्टि को धर्म, करुणा, अहिंसा और शांति का मार्ग दिखाया। उनका विराट तपस्वी …
॥ साधना का स्वरूप ॥ विनम्रता धर्म की अनिवार्यता नहीं अपितु धर्म का स्वभाव है। धर्म के साथ विनम्रता ऐसे ही सहज चली आती …
खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरम् प्र स्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम् l दन्ताघातविदारितारिरुधिरै:…
अथ श्रीरामरक्षास्तोत्रम् विनियोग : - अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः। श्री सीतारामचन्द्रो देवता। …