‘योग: कर्मसु कौशलम्’ श्लोकांशो$यं भगवता श्रीकृष्णेन श्रीमद्भगवद्गीतायाम् उक्तम्। यथाा -
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम्।। इति
योगविद्या भारतवर्षस्य अमूल्यनिधिः। पुराकालादेव अविच्छिन्नरुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम्। वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञानं भवति। अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन्। श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन। यथा-ज्ञानयोगः, कर्मयोगश्च। परम्परानिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम्। योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति। तदुक्तं योगदर्शने यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टाङ्गानि इति। एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते। एषु यम- नियम-आसन-प्राणायाम-प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति। धारणा-ध्यान-समाधीति त्रीणि अन्तरङ्गाणि भवन्ति। यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते। अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते। तद्यथा – त्रयमेकत्र संयमः । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा-स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी। कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति। इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात्। तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमभ्यसेत्। यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनं जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिद्ध्यति।
डॉ. जितेन्द्रतिवारी