About Me

My photo
google
Agartala, Tripura, India
डॉ. जितेन्द्र: तिवारी संस्कृतभाषी, संस्कृतानुरागी Mob. 9039712018/7005746524
View my complete profile

अथ श्रीरामरक्षास्तोत्रम्

 

अथ श्रीरामरक्षास्तोत्रम्

विनियोग: - अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः। श्री सीतारामचन्द्रो देवता। अनुष्टुप छन्दः। सीता शक्तिः। श्रीमान् हनुमान् कीलकम्। श्रीसीतारामचन्द्रप्रीत्यर्थे श्रीरामरक्षास्तोत्रं जपे विनियोगः।

अथ ध्यानम्‌

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं,

पीतं वासो वसानं नवकमलदल-स्पर्धिनेत्रं प्रसन्नम्।

वामाङ्कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं,

नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम्॥

श्रीरामरक्षास्तोत्रम् आरभते –

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ॥1
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥2
सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् ।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3
रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् ।

शिरो मे राघवः पातु भालं दशरथात्मजः ॥4
कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुती ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥8
जानुनी सेतुकृत् पातु जंघे दशमुखान्तकः ।

पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥9

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10
पातालभूतलव्योम चारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।

नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् ।

अव्याहताज्ञाः सर्वत्र लभते जयमङ्गलम् ॥14
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥16
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19
आत्तसज्जधनुषाविषुस्पृशा वक्षयाशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥20
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन् मनोरथान् नश्च रामः पातु सलक्ष्मणः ॥21
रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23 

इत्येतानि जपेन् नित्यं मद्भक्तः श्रद्धयान्वितः ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् ।

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥26
रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥27
श्रीराम राम रघुनन्दनराम राम,

श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम,

श्रीराम राम शरणं भव राम राम ॥28
श्रीराम चन्द्रचरणौ मनसा स्मरामि,

श्रीराम चन्द्रचरणौ वचसा गृणामि ।
श्रीराम चन्द्रचरणौ शिरसा नमामि,

श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29
माता रामो मत्पिता रामचन्द्रः,

स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुः

नान्यं जाने नैव जाने न जाने ॥30
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31
लोकाभिरामं रणरङ्गधीरं

राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरन्तं

श्रीरामचन्द्रं शरणं प्रपद्ये ॥32

मनोजवं मारुततुल्यवेगं

जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं

श्रीराम दूतं शरणं प्रपद्ये ॥33
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥34
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36

रामो राजमणिः सदा विजयते रामं रमेशं भजे

रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।

रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं

रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥37

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यं रामनाम वरानने ॥38

   इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।।

      ।। जय श्रीराम ।। श्रीसीतारामचन्द्रार्पणमस्तु ।। जय श्रीराम ।।


       डॉ. जितेन्द्र तिवारी

सहायकाचार्यः, साहित्य-विद्याशाखा

केन्द्रीयसंस्कृतविश्वविद्यालयः

एकलव्यपरिसरः, अगरतला, त्रिपुरा

मोबाईल नंबर - 9039712018, 7005746524




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.