अथ श्रीरामरक्षास्तोत्रम्
विनियोग: - अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः। श्री सीतारामचन्द्रो
देवता। अनुष्टुप छन्दः। सीता शक्तिः। श्रीमान् हनुमान् कीलकम्। श्रीसीतारामचन्द्रप्रीत्यर्थे
श्रीरामरक्षास्तोत्रं जपे विनियोगः।
अथ ध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं, 
पीतं वासो वसानं नवकमलदल-स्पर्धिनेत्रं प्रसन्नम्।
वामाङ्कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं,
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम्॥
श्रीरामरक्षास्तोत्रम् आरभते – 
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । 
एकैकमक्षरं
पुंसां महापातकनाशनम् ॥1॥
ध्यात्वा नीलोत्पलश्यामं रामं
राजीवलोचनम् । 
जानकीलक्ष्मणोपेतं
जटामुकुटमण्डितम् ॥2॥
सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् । 
स्वलीलया
जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥
रामरक्षां पठेत् प्राज्ञः पापघ्नीं
सर्वकामदाम् । 
शिरो
मे राघवः पातु भालं दशरथात्मजः ॥4॥
कौसल्येयो दृशो पातु विश्वामित्रप्रियः
श्रुती । 
घ्राणं
पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥
जिह्वां विद्यानिधिः पातु कण्ठं
भरतवन्दितः । 
स्कन्धौ
दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्
। 
मध्यं
पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥
सुग्रीवेशः कटी पातु सक्थिनी
हनुमत्प्रभुः । 
ऊरू
रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥8॥
जानुनी सेतुकृत् पातु जंघे दशमुखान्तकः
। 
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥9॥
एतां
रामबलोपेतां रक्षां यः सुकृती पठेत् । 
स
चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥
पातालभूतलव्योम चारिणश्छद्मचारिणः । 
न
द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥
रामेति रामभद्रेति रामचन्द्रेति वा
स्मरन् । 
नरौ
न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥
जगज्जैत्रैकमन्त्रेण
रामनाम्नाभिरक्षितम् । 
यः
कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् । 
अव्याहताज्ञाः
सर्वत्र लभते जयमङ्गलम् ॥14॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां
हरः । 
तथा
लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम् । 
अभिरामस्त्रिलोकानां
रामः श्रीमान् स नः प्रभुः ॥16॥
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । 
पुण्डरीकविशालाक्षौ
चीरकृष्णाजिनाम्बरौ ॥17॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । 
पुत्रौ
दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ
सर्वधनुष्मताम् । 
रक्षःकुलनिहन्तारौ
त्रायेतां नो रघूत्तमौ ॥19॥
आत्तसज्जधनुषाविषुस्पृशा
वक्षयाशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव
गच्छताम् ॥20॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा । 
गच्छन्
मनोरथान् नश्च रामः पातु सलक्ष्मणः ॥21॥
रामो दाशरथी शूरो लक्ष्मणानुचरो बली । 
काकुत्स्थः
पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः
। 
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥
इत्येतानि
जपेन् नित्यं मद्भक्तः श्रद्धयान्वितः । 
अश्वमेधाधिकं
पुण्यं सम्प्राप्नोति न संशयः ॥24॥
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम्
। 
स्तुवन्ति
नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥
रामं
लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं
विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं
शान्तमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं
रावणारिम् ॥26॥
रामाय रामभद्राय रामचन्द्राय वेधसे । 
रघुनाथाय
नाथाय सीतायाः पतये नमः ॥27॥
श्रीराम राम रघुनन्दनराम राम, 
श्रीराम
राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम, 
श्रीराम
राम शरणं भव राम राम ॥28॥
श्रीराम चन्द्रचरणौ मनसा स्मरामि, 
श्रीराम
चन्द्रचरणौ वचसा गृणामि ।
श्रीराम चन्द्रचरणौ शिरसा नमामि, 
श्रीराम
चन्द्रचरणौ शरणं प्रपद्ये ॥29॥
माता रामो मत्पिता रामचन्द्रः, 
स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुः 
नान्यं जाने नैव जाने न जाने ॥30॥
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा
। 
पुरतो
मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥
लोकाभिरामं रणरङ्गधीरं 
राजीवनेत्रं
रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरन्तं 
श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥
मनोजवं
मारुततुल्यवेगं 
जितेन्द्रियं
बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं 
श्रीराम
दूतं शरणं प्रपद्ये ॥33॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम् । 
आरुह्य
कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥34॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् । 
लोकाभिरामं
श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् । 
तर्जनं
यमदूतानां रामरामेति गर्जनम् ॥36॥
रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥37॥
राम रामेति रामेति रमे रामे मनोरमे । 
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥38॥
   इति
श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।। 
।। जय श्रीराम ।। श्रीसीतारामचन्द्रार्पणमस्तु ।। जय श्रीराम ।।
       डॉ. जितेन्द्र तिवारी
सहायकाचार्यः, साहित्य-विद्याशाखा
केन्द्रीयसंस्कृतविश्वविद्यालयः 
एकलव्यपरिसरः, अगरतला, त्रिपुरा 
मोबाईल नंबर - 9039712018, 7005746524

