About Me

My photo
google
Agartala, Tripura, India
डॉ. जितेन्द्र: तिवारी संस्कृतभाषी, संस्कृतानुरागी Mob. 9039712018/7005746524
View my complete profile

अथ कलशार्चनम् / वरुणपूजनम्




अस्माकं भारतीयसनातनपरम्परायां कस्मिंश्चिदपि धार्मिकानुष्ठाने कलशार्चनम् अनिवार्यं भवति। अतः मन्त्रसहितं कलशपूजनविधिः प्रस्तूयते ।

ऊँ भूरशि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री। पृथ्वीं यच्छ पृथ्वीं दृं ह पृथ्वीं मा हिं सी:। भूमौ सप्तधान्यं प्रसारयेत्
ऊँ धान्यमसि धिनुहि देवान् प्राणाय त्वो दानाय त्वा व्यानाय त्वादीर्घामनु प्रसितिमायुषे धां देवो व: सविता हिरण्यपाणि: प्रति गृभ्णात्वच्छिद्रेण पणिना चक्षुषे त्वा महीनां पयोऽसि। धान्योपरि कलशं संस्थापयेत्
ऊँ आ जिघ्रकलशं मह्या त्वा विशन्त्वन्दव: पुनुरूर्जा निवर्तस्व सा न: सहस्रं धुक्ष्वोरूधारा पयस्वती पुनर्मा विशाद्रयि:। ऊँ वरुणस्योत्त्म्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसनमसि वरुणस्य ऋतसदनमा सीद। कलशे जलं पूरयेत्
चन्दनम् - ऊँ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पति:त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत।
सर्वौषधी - ऊँ या औषधी: पूर्वा जाता देवेभ्यस्त्रियुगं पुरामनै नु बभ्रूणामहँ शतं धामानि सप्त च ।
दूर्वाङ्कुरम् - ऊँ काण्डात्काण्डात्प्ररोहन्ती परुष: परुषस्परिएवा नो दूर्वे प्रतनु सहस्रेण शतेन च।
पञ्चपल्लवम्  ऊँ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृतागोभाज इत्किलासथ यत्सन्वथ पूरुषम्।
दर्भाङ्कुरम् - ऊँ पवित्रे स्थो वैष्णव्यौ सवितुर्व: प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि:तस्य ते पवित्रपते पवित्रपूतस्य यत्काम: पुने तच्छकेयम्।
सप्तमृत्तिका - ऊँ स्योना पृथ्वी नो भवानृक्षरा निवेशनीयच्छा न: शर्म सप्रथा:।
पूगीफलम् - ऊँ या: फ़लिनीर्या अफ़ला अपुष्पा याश्च पुष्पिणी:बृहस्पतिप्रसूतास्ता नो मुंचन्त्वँहस:।
पञ्चरत्नम् - ऊँ परि वाजपति: कविरग्निअर्हव्यान्यक्रमीत,दधद्रत्नानि दाशुषे।
दक्षिणाद्रव्यम् -  ऊँ हिरण्यगर्भ: समवर्तताग्रे भूतस्य जात: पतिरेक आसीत्स दाधार पृथ्वीं द्यामुतेमां कस्मै देवाय हविषा विधेम।
रक्षासूत्रम् - ऊँ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्व:वासो अग्ने विश्वरूपँ व्ययस्व विभावसो।
पूर्णपात्रम् - ऊँ पूर्णा दर्वि परा पत सुपूर्णा पुनरा पतवस्नेव विक्रीणावहा इषमूर्जँ शतक्रतो।
नारिकेलम् - ऊँ या: फ़लिनीर्या अफ़ला अपुष्पा याश्च पुष्पिणी:बृहस्पतिप्रसूतास्ता नो मुंचन्त्वँहस:।
वरुणं ध्यायेत् -  ऊँ तत्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भि:अहेडमानो वरुणेह बोध्युरुशँ स मा न आयु: प्र मोषी:।
अस्मिन् कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकमावाहयामि स्थापयामि पूजयामि ।

कलशे देवीदेवानाम् आवाहनं कुर्यात्
कलशस्य मुखे विष्णु: कण्ठे रुद्रळ समाश्रित:मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणा: स्मृता:।।
कुक्षौ तु सागरा: सर्वे सप्तद्वीपा वसुन्धराऋग्वेदोऽथ यजुर्वेद: सामवेदो ह्यथर्वण:।।
अंगैश्च सहिता: सर्वे कलशं तु समाश्रिता:अत्र गायत्री सावित्री शान्ति: पुष्टिकरी तथा।।
आयान्तु देवपूजार्थं दुरितक्षयकारका:गंगे च यमुने चैव गोदावरि सरस्वति।।
नर्मदे सिन्धुकावेरि जलेऽस्मिन संनिधिं कुरु।
सर्वे समुद्रा: सरितस्तीर्थानि जलदा नदा:आयान्तु मम शान्त्यर्थं दुरितक्षयकारका:।

इतः परं कलशे वरुणं षोडशोपचारैः सम्पूजयेत्

वरुणं प्रार्थयेत्

देवदानवसंवादे मथ्यमाने महोदधौउत्पन्नोऽसि तथा कुम्भ विधृतो विष्णुना स्वयम्।।
त्वत्तोये सर्वतीर्थानि देवा: सर्वे त्वयि स्थिता:त्वयि तिष्ठन्ति भूतानि त्वयि प्राणा: प्रतिष्ठता:।। 
शिव: स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिःआदित्या वसवो रुद्रा विश्वेदेवा: सपैतृका:।।
त्वयि तिष्ठन्ति सर्वेऽपि यत: कामफ़लप्रदा:त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भव।।
सांनिध्यं कुरु मे देव प्रसन्नो भव सर्वदा।
नमो नमस्ते स्फ़टिकप्रभाय, सुश्वेतहाराय सुमंगलायसुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते।।


ऊँ अपां पतये वरुणाय नम: प्रार्थनापूर्वकं नमस्करोमि ।


डॉ. जितेन्द्रतिवारी

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.